A 489-69 Sūryāṣṭottaraśatanāmastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/69
Title: Sūryāṣṭottaraśatanāmastotra
Dimensions: 20.5 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1412
Remarks:
Reel No. A 489-69
Inventory No.: 73238
Reel No.: A 489/69
Title Sūryāṣṭottaraśatanāmastotra
Remarks ascribed to Mahabhārata
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 20.5 x 9.0 cm
Folios 3
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin under the abbreviation sū. and in the lower right-hand margin under the word rāma
Illustrations
King
Place of Deposit NAK
Accession No. 1/1412
Manuscript Features
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
śṛṇuthāvahito rājan śucir bhūtvā samāhitaḥ |
kṣaṇaṃ kuru mahārāja sarvaṃ vakṣyāmi te hitaṃ || 1 ||
dhaumyena tu yathāpūrvaṃ pārthāya sumahātmane |
nāmāṣṭaśatam ākhyātaṃ tat chṛṇuṣva mahāmate || 2 ||
oṃ sūryoryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ |
gabhastimān ajaḥ kālo mṛtyuḥr ddhātā prabhākaraḥ || 3 || (fol. 1v1–4)
End
sūryodaye yaḥ susamāhitaḥ paṭhet
saputralābhaṃ dhanaratnasaṃcayān |
labheta jātismaratāṃ sadā naraḥ
smṛtiṃ ca medhāṃ ca sa viṃdate pumān || 18 ||
imaṃ stavaṃ devavarasya yo naraḥ
prakīrttayec chuddhamanāḥ samāhitaḥ |
sa mucyate śokadavāgnisāgarāl
labheta kāmān manasā yathepsitān || 19 || (fols. 2v7–3r2)
Colophon
iti śrīmahābhārate sūryyanāmnām aṣṭottaraṃ samāptaṃ || || śrīrāmāya namaḥ || || (fol. 3r2–3)
Microfilm Details
Reel No.:A 489/69
Date of Filming 01-03-1973
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 22-06-2009
Bibliography