A 489-69 Sūryāṣṭottaraśatanāmastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/69
Title: Sūryāṣṭottaraśatanāmastotra
Dimensions: 20.5 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1412
Remarks:


Reel No. A 489-69

Inventory No.: 73238

Reel No.: A 489/69

Title Sūryāṣṭottaraśatanāmastotra

Remarks ascribed to Mahabhārata

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 20.5 x 9.0 cm

Folios 3

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation . and in the lower right-hand margin under the word rāma

Illustrations

King

Place of Deposit NAK

Accession No. 1/1412

Manuscript Features

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||

śṛṇuthāvahito rājan śucir bhūtvā samāhitaḥ |

kṣaṇaṃ kuru mahārāja sarvaṃ vakṣyāmi te hitaṃ || 1 ||

dhaumyena tu yathāpūrvaṃ pārthāya sumahātmane |

nāmāṣṭaśatam ākhyātaṃ tat chṛṇuṣva mahāmate || 2 ||

oṃ sūryoryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ |

gabhastimān ajaḥ kālo mṛtyuḥr ddhātā prabhākaraḥ || 3 || (fol. 1v1–4)

End

sūryodaye yaḥ susamāhitaḥ paṭhet

saputralābhaṃ dhanaratnasaṃcayān |

labheta jātismaratāṃ sadā naraḥ

smṛtiṃ ca medhāṃ ca sa viṃdate pumān || 18 ||

imaṃ stavaṃ devavarasya yo naraḥ

prakīrttayec chuddhamanāḥ samāhitaḥ |

sa mucyate śokadavāgnisāgarāl

labheta kāmān manasā yathepsitān || 19 || (fols. 2v7–3r2)

Colophon

iti śrīmahābhārate sūryyanāmnām aṣṭottaraṃ samāptaṃ || || śrīrāmāya namaḥ || || (fol. 3r2–3)

Microfilm Details

Reel No.:A 489/69

Date of Filming 01-03-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 22-06-2009

Bibliography